अमनस्कखण्डम् योगविषयकम् | AMANASKA KHANDAM - YOGA BISAYAKAM HINDI BOOK PDF DOWNLOAD

Amanaska Khandam - Yoga Bisayakam Hindi Book Pdf Download

Free Hindi Book Amanaska Khandam - Yoga Bisayakam In Pdf Download

All New hindi book pdf free download, अमनस्कखण्डम् योगविषयकम् | Amanaska Khandam - Yoga Bisayakam download pdf in hindi | Pt. Jaistharam Sharma Books PDF| अमनस्कखण्डम् योगविषयकम्, Amanaska Khandam - Yoga Bisayakam Book PDF Download Summary & Review.

{tocify} $title={Table of Contents}

पुस्तक का संक्षिप्त विवरण:

वामदेव उवाच ।

प्रणम्य शिरसा देवं वामदेवः कृताञ्जलिः । जीवन्मुक्तपदोपायं कथयस्वेति पृच्छति ॥ १ ॥ ईश्वर उवाच ।

परं ज्ञानमहं वच्मि येन तत्त्वं प्रकाशते । येन संछिद्यते सर्वं मायापाशादिबन्धनम् ॥ २ ॥ आधारादिषु पत्रेषु सुषुम्णादिषु नाडिषु । माणादिषु शरीरेषु परं तत्त्वं न तिष्ठति ॥ ३ ॥ तत्प्रयोगरताः केचित्केचिद् ध्यानविमोहिताः । जपेन केचित्क्लिश्यन्ति नैव जानन्ति तारकम् ॥ ४ ॥

अमनस्कखण्डे ।

न मीमांसातर्कग्रहगणितसिद्धान्तपठनै-र्न वेदैर्वेदान्तैः स्मृतिभिरभिधानैरपि न च । तथापि च्छन्दोव्याकरणकवितालङ्कृतिमयै-र्मुने तत्त्वावाप्तिर्निजगुरुमुखादेव विदिता ॥ ५॥ काषायग्रहणं कपालधरणं केशावलीलुञ्चने पाषण्डावृतभस्मचीवरजटाधारित्वमुन्मत्तता । नग्नत्वं निगमागमादिकविता गोष्ठी सभाभ्यन्तरे सर्वं चोदरपूरणाय पठनं न श्रेयसः कारणम् ॥ ६ ॥ द्वेपोच्चाटनमारणादिकुह कैर्मन्त्रैः प्रपञ्चोङ्गमः सर्वाभ्यासविचित्रवन्धकरणान्न ज्ञानबोधः परम् । ध्यानं देहपदेषु नाड़िषु पडाधारेषु चित्तभ्रम-स्तस्मात्तत्सकलं मनोविरचितं त्यक्त्तामनस्कं भजेत् ॥ ७ ॥ अन्ये च जगतो भावा ये च तिष्ठन्त्यनेकधा । तेषां तु लक्षणेनापि परं तत्त्वं न गीयते ॥८॥

अन्तश्चेतो बहिश्चक्षुरधः स्थाप्य सुखासनम् । समत्वं च शरीरस्य ध्यानमुद्रेति कथ्यते ॥ ९ ॥

अथाई वच्मि मोक्षाय ज्ञानं रागजितां नृणाम् । निष्केल निष्प्रपञ्च यत्परं तत्त्ववं तदुच्यते ॥ १० ॥ व्योमादिभूतनिर्मुक्तं बुद्धीन्द्रियविवर्जितम् । त्यक्तं चिन्तादिभावैर्यत्परं तत्त्वं तदुच्यते ॥ ११ ॥

लययोगपरिच्छेदः ।

यस्मादुत्पद्यते सर्व यस्मिन्सर्वं प्रतिष्ठितम् । यास्मन्त्रिलीयते सर्वं परं तत्त्वं तदुच्यते ॥ १२ ॥ भावाभावविनिर्मुक्तं नाशोत्पत्तिविवर्जितम् । 

Details of Book :-

Particulars

Details (Size, Writer, Dialect, Pages)

Name of Book:अमनस्कखण्डम् योगविषयकम् | Amanaska Khandam - Yoga Bisayakam
Author:Pt. Jaistharam Sharma
Total pages:24
Language: हिंदी | Hindi
Size:10.2 ~ MB
Download Status:Available


Name of the Book is : Amanaska Khandam - Yoga Bisayakam | This Book is written by Pt. Jaistharam Sharma | The size of this book is 10.2 MB | This Book has 24 Pages | The Download link of the book "Amanaska Khandam - Yoga Bisayakam " is given Below, you can downlaod Amanaska Khandam - Yoga Bisayakam from the below link for free.

Hindi Book Categories
Amanaska Khandam - Yoga Bisayakam Book PDF Download
Buy This Book

अपनी भाषा हिंदी में विविध जानकारियां, ब्लॉग: https://blog.hindibook.in 
Odia Library Book PDF Free Download:  https://odiabook.co.in/ New

हमारी वेबसाइट से जुड़ें 
Whatspp चैनलFollow Us 
FacebookFollow Us 
TwitterFollow Us
TelegramJoin Our Channel 
InstagramFollow Us
YouTube चैनलSubscribe Us

About Hindibook.in

Hindibook.In Is A Book Website Where You Can Download All Hindi Books In PDF Format.

Note : The above text is machine-typed and may contain errors, so it should not be considered part of the book. If you notice any errors, or have suggestions or complaints about this book, please inform us.

Keywords: Amanaska Khandam - Yoga Bisayakam Hindi Book Pdf, Hindi Book Amanaska Khandam - Yoga Bisayakam Pdf Download, Hindi Book Free Amanaska Khandam - Yoga Bisayakam, Amanaska Khandam - Yoga Bisayakam Hindi Book by Pt. Jaistharam Sharma Pdf, Amanaska Khandam - Yoga Bisayakam Hindi Book Pdf Free Download, Amanaska Khandam - Yoga Bisayakam Hindi E-book Pdf, Amanaska Khandam - Yoga Bisayakam Hindi Ebook Pdf Free, Amanaska Khandam - Yoga Bisayakam Hindi Books Pdf Free Download.

Post a Comment

Previous Post Next Post