Free Hindi Book Purashcharyarnava In Pdf Download
All New hindi book pdf free download, पुरश्चर्यार्णवः | Purashcharyarnava download pdf in hindi | Pt. Muralidhar Jha Mahodaya Books PDF| पुरश्चर्यार्णवः, Purashcharyarnava Book PDF Download Summary & Review.
पुस्तक का संक्षिप्त विवरण:
इष्टाऽर्थदं प्रथिततन्त्रपदाऽभिधानं
शास्त्रं किलाऽस्ति निगमागमकादिभेदम् ।
वक्ष्येऽहमद्य तदनूद्य विकीर्णतत्वं
सन्तोषमावहतु येन
सवन्तरात्मा ।। १ ॥
अवेऽमरभारतीमनोरमारामस चरणपरायणा निगमागमप्रतिपादितसुकृताचरणपरा विलक्षणधिषणापरिपूरिताऽन्तःकरणा विचक्षणवरा महानुभावाः!
इह खलु चिषतमे वैरिश्चे प्रपञ्चे बहुलकालमापनतोऽप्यनासादिताऽभिमताऽभ्युदय-निःश्रेयसा मुहुर्मुहुर्दुःखवात्याताडिताः पञ्चजना जननमरणादिनानाविधदुःसहभोगाऽवाप्या सततमपि यातायातक्रमं कुर्वन्ति सीदन्ति चेत्ति को हि सचेता न चेतति। अभ्युदयो निःश्रेयसं चेति द्वितयमपि शास्त्रप्रतिपादितकर्मावत्तम्, शास्त्रं च द्विविधं निगम आगमय । निगमपर्व च प्रायेण वेदवाचकमागमपदं च बाहुल्येन तन्त्रप्रतिपादकम् ।
परं तन्त्रशास्त्राऽनुरोधेन निगमागमरूपं द्विविधमपि तद्भेदपरिगणितम् । न केवल-मेतत्प्रत्युत यामलडामराविकं च तन्त्रप्रकारे प्रथितम् ।
तत्र खलु तन्त्रग्रन्थाः प्रायेण वैष्णवानां संहितारूपेण, शैवानामागमरूपेण शाक्तानां तन्त्रनाम्ना प्रयुज्यन्ते ।
तन्त्रपदं 'तनु विस्तारे' इति धातोरौणादिकात् ष्टुन्प्रत्ययतो निष्पाद्यते । मढ़ा 'तभि धारण' इति धातोस्तन्त्र्यते धार्यतेऽभ्युदयो निःश्रेयर्स चाऽनेनेति व्युत्पत्त्या चन्प्रत्ययतो विधीयते ।
तन्त्रपदं सामान्यतः शास्त्ररूपेऽऽपि प्रयुज्यते, मथा सांख्यशास्त्रं 'कपिलतन्त्र' मिति 'बष्टितन्त्र' मिति वा, योगशास्त्रं 'पतञ्जलितन्त्रम्' अनयैव विधया न्यायशास्त्रं 'गोतमतन्त्र' मीमांसादर्शनं 'पूर्वतन्त्रं' वेदान्तदर्शनम् 'उत्तरतन्त्र' मिति व्यपदिश्यते ।
भगवत्पादैः शङ्कराचार्यबौद्धानां क्षणभङ्गवावस्य कृते 'बैनाशिकतन्त्र' मिति एजें प्रयुक्तम् । इत्थमेव षड्दर्शनव्याख्याताऽऽचार्यो बाचस्पतिमिश्रः 'सर्वतन्त्रस्वतन्त्र' इत्युपाधिना विभूषित बासीत् ।
तन्त्रलक्षणम्-
कालिकाऽऽगमतन्त्रे तन्त्रपदस्य व्युत्पत्तिगर्भ लक्षणं यथा-
तनोति विपुलानर्थास्तन्त्रमन्त्रसमन्वितान् ।
वाणं च कुरुते यस्मात्तन्यमित्यभिधीयते ।। इति ।
वाराहीतन्त्रे तन्त्रस्य सविशेषं लक्षणं यथा-
सर्गश्व, प्रतिसर्गेश्व, मन्त्रनिर्णय एव च ।
देवतानां च संस्थानं, तीर्थानां चैव वर्णनम् ।।
Details of Book :-
Particulars | Details (Size, Writer, Dialect, Pages) |
---|---|
Name of Book: | पुरश्चर्यार्णवः | Purashcharyarnava |
Author: | Pt. Muralidhar Jha Mahodaya |
Total pages: | 1340 |
Language: | हिंदी | Hindi |
Size: | 143 ~ MB |
Download Status: | Available |

= हमारी वेबसाइट से जुड़ें = | ||
---|---|---|
Follow Us | ||
Follow Us | ||
Telegram | Join Our Channel | |
Follow Us | ||
YouTube चैनल | Subscribe Us |
About Hindibook.in
Hindibook.In Is A Book Website Where You Can Download All Hindi Books In PDF Format.
Note : The above text is machine-typed and may contain errors, so it should not be considered part of the book. If you notice any errors, or have suggestions or complaints about this book, please inform us.
Keywords: Purashcharyarnava Hindi Book Pdf, Hindi Book Purashcharyarnava Pdf Download, Hindi Book Free Purashcharyarnava, Purashcharyarnava Hindi Book by Pt. Muralidhar Jha Mahodaya Pdf, Purashcharyarnava Hindi Book Pdf Free Download, Purashcharyarnava Hindi E-book Pdf, Purashcharyarnava Hindi Ebook Pdf Free, Purashcharyarnava Hindi Books Pdf Free Download.